Class 8 Sanskrit Chapter 2 – बिलस्य वाणी न कदापि में श्रुता

Class 8 Sanskrit Chapter 2 – बिलस्य वाणी न कदापि में श्रुता

NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता – आठवीं कक्षा के विद्यार्थियों के लिए जो अपनी क्लास में अच्छे अंक पाना चाहता है उसके लिए यहां पर एनसीईआरटी कक्षा 8th संस्कृत ‘रुचिरा भाग-3‘अध्याय 2. (बिलस्य वाणी न कदापि में श्रुता) के लिए समाधान दिया गया है. इस NCERT Solutions For Class 8 Sanskrit Chapter 2 Bilasya Vani Na Kadapi Me Shruta की मदद से विद्यार्थी अपनी परीक्षा की तैयारी कर सकता है और परीक्षा में अच्छे अंक प्राप्त कर सकता है. इसे आप अच्छे से पढ़े यह आपकी परीक्षा के लिए फायदेमंद होगा .हमारी वेबसाइट पर Class 8 Sanskrit के सभी चेप्टर के सलुसन दिए गए है .

Class 8
Subject Sanskrit
Book रुचिरा
Chapter Number 2
Chapter Name बिलस्य वाणी न कदापि में श्रुता

NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता

अभ्यासः (Exercise)

1. उच्चारणं कुरुत

(उच्चारण कीजिए)

कस्मिंश्चित् विचिन्त्य साध्विदम्

क्षुधातः एतच्छ्रुत्वा ‘भयसन्त्रस्तमनसाम्

सिंहपदपद्धतिः समाह्वानम् प्रतिध्वनिः

उत्तराणि- स्वयमेव उच्चारणं कुरुत।

2. एकपदेन उत्तरं लिखत(एक पद में उत्तर लिखिए)

(क) सिंहस्य नाम किम्?

(ख) गुहायाः स्वामी कः आसीत् ?

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?

(ङ) गुहा केन प्रतिध्वनिता?

उत्तराणि- (क) खरनखरः, (ख) शृगालः/दधिपुच्छः,

(ग) सूर्यास्तसमये, (घ) भयसन्त्रस्तमनसाम्,

(ङ) सिंहस्य उच्चगर्जन-प्रतिध्वनिना।

3. पूर्णवाक्येन उत्तरत

(पूर्ण वाक्यों में उत्तर लिखिए)

(क) खरनखरः कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगालः कुत्र पलायितः?
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(च) कः शोभते?

उत्तराणि-(क) खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म। ..
(ख) महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो-भूत्वा तिष्ठामि।’ इति
(ग) शृगालः अचिन्तयत्-अहो विनष्टोऽस्मि । नूनम् अस्मिन् बिले सिंहः अस्ति । अतः अस्य परीक्षणं करणीयम्।
(घ) शृगालः दूरं पलायितः।
(ङ) गुहासमीपमागत्य शृगालः सिंहपदपद्धतिः पश्यति। ‘
(च) अनागतं यः कुरुते सः शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत(रखांकित पदों के आधार पर प्रश्न निर्माण कीजिए)

(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्? ।
(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत् ?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

उत्तराणि- (क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान् ?

(ख) कः नाम शृगालः गुहायाः स्वामी आसीत्? .

(ग) एषा गुहा कस्य सदा आह्वानं करोति? ।

(घ) भयसन्त्रस्तमनसां कीदृशः क्रिया न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः कस्मिन् प्रविश्य सिंहस्य भोज्यं भविष्यति?

5. घटनाक्रमानुसारं वाक्यानि लिखत(घटनाक्रम के अनुसार वाक्य लिखिए)

(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(ख) सिंहः एकां महतीं गुहाम् अपश्यत् ।
(ग) परिभ्रमन् सिंहः क्षुधातॊ जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूर पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः ।

उत्तराणि- (ग) परिभ्रमन् सिंहः क्षुधा” जातः।
(ख) सिंहः एकां महतीं गुहाम् अपश्यत्।
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूर पलायमानः शृगालः श्लोकमपठत्।

6. यथानिर्देशमुत्तरत(निर्देश के अनुसार उत्तर दीजिए)

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
(ख) तदहम् अस्य आह्वानं करोमि-अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्? .
(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

उत्तराणि-(क) अस्मिन् वाक्ये द्वि विशेषणपदानि-एकां, गुहां।
(ख) अहम् पदं शृगालः प्रयुक्तम्। (ग) अस्मिन् वाक्ये त्वं कर्तृपदं अस्ति।
(घ) अस्मिन् वाक्ये क्रियापदं दृश्यते अस्ति।
(ङ) अस्मिन् वाक्य अत्र अव्ययपदं अस्ति।

7.मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत(मञ्जूषा से अव्ययपदों को चुनकर रिक्त स्थानों को पूरा कीजिए) |

कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा

एकस्मिन् वने . …………….. व्याधः जालं विस्तीर्य . …………….. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः. ……………..आगच्छत् ।. ……………..कपोताः तण्डुलान् अपश्यन्. …………….. तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् . …………….. वने कोऽपि मनुष्यः नास्ति . ……………..कुतः तण्डुलानाम् सम्भवः . …………….. राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जालेv. ……………… निपतिताः । अतः उक्तम् .. ……………… विदधीत न क्रियाम्’।

उत्तराणि- एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः । परम् राज्ञः उपदेशम् अस्वीकृत्य · कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले  निपतिताः । अतः उक्तम् “सहसा विदधीत न क्रियाम्’।

Class 8 Sanskrit Chapter 2 – बिलस्य वाणी न कदापि में श्रुता - Class 8 Sanskrit Chapter 2 – बिलस्य वाणी न कदापि में श्रुता
Class 8 Sanskrit Chapter 2 – बिलस्य वाणी न कदापि में श्रुता

बिलस्य वाणी न कदापि में श्रुता के बहुविकल्पीय प्रश्नोत्तर

अधोलिखित प्रश्नों के उत्तर के लिए दिए गए चार विकल्पों में से एक सही विकल्प का चयन करके लिखिए

1. गुहायाः स्वामी कः आसीत्?

(क) खरनखरः
(ख) खरखर
(ग) दधिपुच्छः
(घ) दधिगुच्छः
उत्तराणि- दधिपुच्छः

2. सिंहपदपद्धतिः कस्यां प्रविष्टा दृश्यते?

(क) वने ।
(ख) गुहायाम्
(ग) उपवने
(घ) इतस्ततः
उत्तराणि- गुहायाम्

3. दूरस्थः कः रवं कर्तुमारब्धः?

(क) शृगालः
(ख) गुहा
(ग) सिंहः
(घ) पशवः
उत्तरम् शृगालः

4. ……… वाणी न कदापि मे श्रुता।

(क) नरस्य
(ख) सिंहस्य
(ग) शृगालस्य .
(घ) बिलस्य
उत्तराणि- बिलस्य

5. “वनेत्र संस्थस्य समागता जरा।” अत्र अव्ययपदम् अस्ति

(क) जरा
(ख) अत्र
(ग) वने
(घ) समागता
उत्तराणि- अत्र ‘

6. नूनम्’ अव्ययपदस्य अर्थः अस्ति

(क) निश्चय
(ख) और
(ग) भी
(घ) सदा
उत्तराणि- निश्चय

7. ‘अस्मद्’ शब्दस्य प्रथमाविभक्ति एकवचनम् अस्ति

(क) मया
(ख) अहम्
(ग) त्वम्
(घ) यूयम्
उत्तराणि- अहम्

8. ‘क्षुधातः’ शब्दस्य किम् अर्थः?

(क) दुःख से व्याकुल
(ख) प्यास से व्याकुल
(ग) रोने से व्याकुल
घ) भूख से व्याकुल
उत्तराणि- भूख से व्याकुल

9. ‘संस्थस्य’ शब्दस्य किम् अर्थः?

(क) रहते हुए का
(ख) जाते हुए का
(ग) गए हुए का.
(घ) जागे हुए का
उत्तराणि- रहते हुए का

10. ‘अत्र + एव’ सन्धि कृत्वा

(क) अत्राएव
(ख) अत्रैव
(ग) अत्रेव
(घ) अत्रिव
उत्तरम् अत्रैव.

II. विशेषणैः सह विशेष्यान् मेलयत

विशेषण विशेष्य
सिंहपद बिलं
द्वितीयं मनसा
भयसन्त्रस्त वाणी
बिलस्य पद्धतिः

उत्तराणि-
विशेषण विशेष्य
सिंहपद पद्धतिः
द्वितीयं . बिलं
भयसन्त्रस्त मनसा
बिलस्य वाणी

इस पोस्ट में आपको Class 8 Chapter 2 Bilasya Vani na kadapi me shruta Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता एनसीईआरटी संस्कृत कक्षा 8 अध्याय 2 बिलास्य वाणी न कडापि में श्रुता Chapter 2 Sanskrit Class 8 PDF Sanskrit Class 8 Chapter 2 pdf with answers Class 8 Sanskrit Chapter 2 question answer Sanskrit Class 8 chapter 2 solution pdf बिलस्य वाणी न कदापि मे श्रुता Solution Class 8 Sanskrit Chapter 2 Multiple Choice Questions 8th class sanskrit lesson 2 ka abhyas से संबंधित पूरी जानकारी दी गई है |

Class 8 Sanskrit Chapter 2 – बिलस्य वाणी न कदापि में श्रुता

Leave a Reply

Your email address will not be published. Required fields are marked *